B 39-28 Śivasūtravārttika
Manuscript culture infobox
Filmed in: B 39/28
Title: Śivasūtra
Dimensions: 26 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/233
Remarks:
Reel No. B 39/28
Inventory No. 66944
Title Śivasūtravārttika
Remarks a commentary on Śivasūtra
Author Kṛṣṇadāsa
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 12.0 cm
Binding Hole(s)
Folios 8
Lines per Page 22-23
Foliation figures in the lower right-hand margin on the verso
Scribe Rāmendra
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/233
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
cidātmane viśvottīrṇāya ||
nāgabauddhādibhiḥ siddhair nāstikānāṃ puraḥsaraiḥ ||
ākrāṃte jīvaloke ʼsminn ātmeśvaranirāsakaiḥ | 1 |
rahasyasaṃpradāyo ʼyam āvicchedīty anujñayā |
svecchayā śivasūtrāṇi samālikhya śilātale | 2 |
mahādevagirau svapne maheśvaraśikhāmaṇeḥ |
upadiśya prabhuḥ śrīmān umayā saṃpracoditaḥ | 3 | (fol. 1r1-3)
«End»
iti śrī śivasūtrāṇāṃ rahasyopārthabṛṃhitaṃ |
prāg uktavārtikāṃśena sahitaṃ vārtikāṃtaraṃ || 79 ||
aghaṭṭasaṃvitsāmrājyayauvarājyādhikāriṇaṃ |
parākramahaṭhākrāṃta[ḥ] ṣaṭtriṃśattatvasaṃpadāṃ | 80 |
madhu rājakumārāṇāṃ mahāhaṃtādhirohiṇāṃ |
paścimena tadā lokadhvastapaścimajanmanāṃ | 82 |
mayā varadarājena māyāmohapasārakaṃ |
śrīkṣemarājanirṇītivyākhyānādhvānusāriṇā | 82 |
kṛtinā kṛṣṇadāsena vyaṃjinaṃ kṛpayāṃjasā |
anugṛhṇaṃtu mām etat saṃtaḥ saṃtoṣam āgatāḥ | 83 | (fol. 6v10-13)
«Colophon»
iti śrīkṛṣṇadāsaviracitaṃ śivasūtravārttikaṃ saṃpūrṇaṃ || || = || ❁ || śrīmatparamahaṃsaparivrājakācāryaśrīrāghavendrasarasvati(!)śiṣyaśrīrāmeṃdreṇa likhitaṃ || = || = || ❖ || = || śrīr astu || = || (fol. 6v13–14)
Microfilm Details
Reel No. B 39/28
Date of Filming 22-12-1970
Exposures 10
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by HP
Date 22-02-2013
Bibliography