B 39-28 Śivasūtravārttika

Manuscript culture infobox

Filmed in: B 39/28
Title: Śivasūtra
Dimensions: 26 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/233
Remarks:

Reel No. B 39/28

Inventory No. 66944

Title Śivasūtravārttika

Remarks a commentary on Śivasūtra

Author Kṛṣṇadāsa

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 12.0 cm

Binding Hole(s)

Folios 8

Lines per Page 22-23

Foliation figures in the lower right-hand margin on the verso

Scribe Rāmendra

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/233

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ

cidātmane viśvottīrṇāya ||


nāgabauddhādibhiḥ siddhair nāstikānāṃ puraḥsaraiḥ ||

ākrāṃte jīvaloke ʼsminn ātmeśvaranirāsakaiḥ | 1 |


rahasyasaṃpradāyo ʼyam āvicchedīty anujñayā |

svecchayā śivasūtrāṇi samālikhya śilātale | 2 |


mahādevagirau svapne maheśvaraśikhāmaṇeḥ |

upadiśya prabhuḥ śrīmān umayā saṃpracoditaḥ | 3 | (fol. 1r1-3)


«End»

iti śrī śivasūtrāṇāṃ rahasyopārthabṛṃhitaṃ |

prāg uktavārtikāṃśena sahitaṃ vārtikāṃtaraṃ || 79 ||


aghaṭṭasaṃvitsāmrājyayauvarājyādhikāriṇaṃ |

parākramahaṭhākrāṃta[ḥ] ṣaṭtriṃśattatvasaṃpadāṃ | 80 |


madhu rājakumārāṇāṃ mahāhaṃtādhirohiṇāṃ |

paścimena tadā lokadhvastapaścimajanmanāṃ | 82 |


mayā varadarājena māyāmohapasārakaṃ |

śrīkṣemarājanirṇītivyākhyānādhvānusāriṇā | 82 |


kṛtinā kṛṣṇadāsena vyaṃjinaṃ kṛpayāṃjasā |

anugṛhṇaṃtu mām etat saṃtaḥ saṃtoṣam āgatāḥ | 83 | (fol. 6v10-13)


«Colophon»

iti śrīkṛṣṇadāsaviracitaṃ śivasūtravārttikaṃ saṃpūrṇaṃ || || = || ❁ || śrīmatparamahaṃsaparivrājakācāryaśrīrāghavendrasarasvati(!)śiṣyaśrīrāmeṃdreṇa likhitaṃ || = || = || ❖ || = || śrīr astu || = || (fol. 6v13–14)

Microfilm Details

Reel No. B 39/28

Date of Filming 22-12-1970

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 22-02-2013

Bibliography